कृदन्तरूपाणि - शूल् - शूलँ रुजायां सङ्घाते च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शूलनम्
अनीयर्
शूलनीयः - शूलनीया
ण्वुल्
शूलकः - शूलिका
तुमुँन्
शूलितुम्
तव्य
शूलितव्यः - शूलितव्या
तृच्
शूलिता - शूलित्री
क्त्वा
शूलित्वा
क्तवतुँ
शूलितवान् - शूलितवती
क्त
शूलितः - शूलिता
शतृँ
शूलन् - शूलन्ती
ण्यत्
शूल्यः - शूल्या
घञ्
शूलः
शूलः - शूला
शूला


सनादि प्रत्ययाः

उपसर्गाः