कृदन्तरूपाणि - शुच् - शुचँ शोके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोचनम्
अनीयर्
शोचनीयः - शोचनीया
ण्वुल्
शोचकः - शोचिका
तुमुँन्
शोचितुम्
तव्य
शोचितव्यः - शोचितव्या
तृच्
शोचिता - शोचित्री
क्त्वा
शुचित्वा / शोचित्वा
क्तवतुँ
शोचितवान् / शुचितवान् - शोचितवती / शुचितवती
क्त
शोचितः / शुचितः - शोचिता / शुचिता
शतृँ
शोचन् - शोचन्ती
ण्यत्
शोच्यः - शोच्या
घञ्
शोकः
शुचः - शुचा
क्तिन्
शुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः