कृदन्तरूपाणि - शान् - शानँ तेजने अवतेजने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शीशांसनम् / शाननम्
अनीयर्
शीशांसनीयः / शाननीयः - शीशांसनीया / शाननीया
ण्वुल्
शीशांसकः / शानकः - शीशांसिका / शानिका
तुमुँन्
शीशांसितुम् / शानितुम्
तव्य
शीशांसितव्यः / शानितव्यः - शीशांसितव्या / शानितव्या
तृच्
शीशांसिता / शानिता - शीशांसित्री / शानित्री
क्त्वा
शीशांसित्वा / शानित्वा
क्तवतुँ
शीशांसितवान् / शानितवान् - शीशांसितवती / शानितवती
क्त
शीशांसितः / शानितः - शीशांसिता / शानिता
शतृँ
शीशांसन् / शानन् - शीशांसन्ती / शानन्ती
शानच्
शीशांसमानः / शानमानः - शीशांसमाना / शानमाना
यत्
शीशांस्यः - शीशांस्या
ण्यत्
शान्यः - शान्या
अच्
शीशांसः / शानः - शीशांसा / शाना
घञ्
शीशांसः / शानः
शीशांसा / शाना


सनादि प्रत्ययाः

उपसर्गाः