कृदन्तरूपाणि - शाख् + यङ्लुक् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाशाखनम्
अनीयर्
शाशाखनीयः - शाशाखनीया
ण्वुल्
शाशाखकः - शाशाखिका
तुमुँन्
शाशाखितुम्
तव्य
शाशाखितव्यः - शाशाखितव्या
तृच्
शाशाखिता - शाशाखित्री
क्त्वा
शाशाखित्वा
क्तवतुँ
शाशाखितवान् - शाशाखितवती
क्त
शाशाखितः - शाशाखिता
शतृँ
शाशाखन् - शाशाखती
ण्यत्
शाशाख्यः - शाशाख्या
अच्
शाशाखः - शाशाखा
घञ्
शाशाखः
शाशाखा


सनादि प्रत्ययाः

उपसर्गाः