कृदन्तरूपाणि - शल् - शलँ चलनसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शलनम्
अनीयर्
शलनीयः - शलनीया
ण्वुल्
शालकः - शालिका
तुमुँन्
शलितुम्
तव्य
शलितव्यः - शलितव्या
तृच्
शलिता - शलित्री
क्त्वा
शलित्वा
क्तवतुँ
शलितवान् - शलितवती
क्त
शलितः - शलिता
शानच्
शलमानः - शलमाना
ण्यत्
शाल्यः - शाल्या
अच्
शलः - शला
घञ्
शालः
क्तिन्
शल्तिः
अङ्
शला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः