कृदन्तरूपाणि - शल्भ् - शल्भँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शल्भनम्
अनीयर्
शल्भनीयः - शल्भनीया
ण्वुल्
शल्भकः - शल्भिका
तुमुँन्
शल्भितुम्
तव्य
शल्भितव्यः - शल्भितव्या
तृच्
शल्भिता - शल्भित्री
क्त्वा
शल्भित्वा
क्तवतुँ
शल्भितवान् - शल्भितवती
क्त
शल्भितः - शल्भिता
शानच्
शल्भमानः - शल्भमाना
ण्यत्
शल्भ्यः - शल्भ्या
अच्
शल्भः - शल्भा
घञ्
शल्भः
शल्भा


सनादि प्रत्ययाः

उपसर्गाः