कृदन्तरूपाणि - व्यच् + णिच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याचनम्
अनीयर्
व्याचनीयः - व्याचनीया
ण्वुल्
व्याचकः - व्याचिका
तुमुँन्
व्याचयितुम्
तव्य
व्याचयितव्यः - व्याचयितव्या
तृच्
व्याचयिता - व्याचयित्री
क्त्वा
व्याचयित्वा
क्तवतुँ
व्याचितवान् - व्याचितवती
क्त
व्याचितः - व्याचिता
शतृँ
व्याचयन् - व्याचयन्ती
शानच्
व्याचयमानः - व्याचयमाना
यत्
व्याच्यः - व्याच्या
अच्
व्याचः - व्याचा
युच्
व्याचना


सनादि प्रत्ययाः

उपसर्गाः