कृदन्तरूपाणि - वृह् - वृहूँ उद्यमने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्हणम्
अनीयर्
वर्हणीयः - वर्हणीया
ण्वुल्
वर्हकः - वर्हिका
तुमुँन्
वर्हितुम् / वर्ढुम्
तव्य
वर्हितव्यः / वर्ढव्यः - वर्हितव्या / वर्ढव्या
तृच्
वर्हिता / वर्ढा - वर्हित्री / वर्ढ्री
क्त्वा
वर्हित्वा / वृढ्वा
क्तवतुँ
वृढवान् - वृढवती
क्त
वृढः - वृढा
शतृँ
वृहन् - वृहन्ती / वृहती
क्यप्
वृह्यः - वृह्या
घञ्
वर्हः
वृहः - वृहा
क्तिन्
वृढिः


सनादि प्रत्ययाः

उपसर्गाः