कृदन्तरूपाणि - वि + ह्राद् + यङ्लुक् + सन् + णिच् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विजाह्रादिषणम्
अनीयर्
विजाह्रादिषणीयः - विजाह्रादिषणीया
ण्वुल्
विजाह्रादिषकः - विजाह्रादिषिका
तुमुँन्
विजाह्रादिषयितुम्
तव्य
विजाह्रादिषयितव्यः - विजाह्रादिषयितव्या
तृच्
विजाह्रादिषयिता - विजाह्रादिषयित्री
ल्यप्
विजाह्रादिषय्य
क्तवतुँ
विजाह्रादिषितवान् - विजाह्रादिषितवती
क्त
विजाह्रादिषितः - विजाह्रादिषिता
शतृँ
विजाह्रादिषयन् - विजाह्रादिषयन्ती
शानच्
विजाह्रादिषयमाणः - विजाह्रादिषयमाणा
यत्
विजाह्रादिष्यः - विजाह्रादिष्या
अच्
विजाह्रादिषः - विजाह्रादिषा
घञ्
विजाह्रादिषः
विजाह्रादिषा


सनादि प्रत्ययाः

उपसर्गाः