कृदन्तरूपाणि - वि + विज् + क्तवतुँ - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
विविग्नवत् (पुं)
विविग्नवान्
विविग्नवती (स्त्री)
विविग्नवती
विविग्नवत् (नपुं)
विविग्नवत् / विविग्नवद्