कृदन्तरूपाणि - वि + रुध् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरोधनम्
अनीयर्
विरोधनीयः - विरोधनीया
ण्वुल्
विरोधकः - विरोधिका
तुमुँन्
विरोद्धुम्
तव्य
विरोद्धव्यः - विरोद्धव्या
तृच्
विरोद्धा - विरोद्ध्री
ल्यप्
विरुध्य
क्तवतुँ
विरुद्धवान् - विरुद्धवती
क्त
विरुद्धः - विरुद्धा
शतृँ
विरुन्धन् - विरुन्धती
शानच्
विरुन्धानः - विरुन्धाना
ण्यत्
विरोध्यः - विरोध्या
घञ्
विरोधः
विरुधः - विरुधा
क्तिन्
विरुद्धिः
अङ्
विरुधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः