कृदन्तरूपाणि - वि + मान् - मानँ पूजायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमीमांसनम् / विमाननम्
अनीयर्
विमीमांसनीयः / विमाननीयः - विमीमांसनीया / विमाननीया
ण्वुल्
विमीमांसकः / विमानकः - विमीमांसिका / विमानिका
तुमुँन्
विमीमांसितुम् / विमानितुम्
तव्य
विमीमांसितव्यः / विमानितव्यः - विमीमांसितव्या / विमानितव्या
तृच्
विमीमांसिता / विमानिता - विमीमांसित्री / विमानित्री
ल्यप्
विमीमांस्य / विमान्य
क्तवतुँ
विमीमांसितवान् / विमानितवान् - विमीमांसितवती / विमानितवती
क्त
विमीमांसितः / विमानितः - विमीमांसिता / विमानिता
शानच्
विमीमांसमानः / विमानमानः - विमीमांसमाना / विमानमाना
यत्
विमीमांस्यः - विमीमांस्या
ण्यत्
विमान्यः - विमान्या
अच्
विमीमांसः / विमानः - विमीमांसा - विमाना
घञ्
विमीमांसः / विमानः
विमीमांसा / विमाना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः