कृदन्तरूपाणि - वि + निस् + तप् - तपँ सन्तापे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिस्तपनम् / विनिष्टपनम्
अनीयर्
विनिस्तपनीयः / विनिष्टपनीयः - विनिस्तपनीया / विनिष्टपनीया
ण्वुल्
विनिस्तापकः / विनिष्टापकः - विनिस्तापिका / विनिष्टापिका
तुमुँन्
विनिस्तप्तुम् / विनिष्टप्तुम्
तव्य
विनिस्तप्तव्यः / विनिष्टप्तव्यः - विनिस्तप्तव्या / विनिष्टप्तव्या
तृच्
विनिस्तप्ता / विनिष्टप्ता - विनिस्तप्त्री / विनिष्टप्त्री
ल्यप्
विनिस्तप्य / विनिष्टप्य
क्तवतुँ
विनिस्तप्तवान् / विनिष्टप्तवान् - विनिस्तप्तवती / विनिष्टप्तवती
क्त
विनिस्तप्तः / विनिष्टप्तः - विनिस्तप्ता / विनिष्टप्ता
शतृँ
विनिस्तपन् / विनिष्टपन् - विनिस्तपन्ती / विनिष्टपन्ती
यत्
विनिस्तप्यः / विनिष्टप्यः - विनिस्तप्या / विनिष्टप्या
अच्
विनिस्तपः / विनिष्टपः - विनिस्तपा - विनिष्टपा
घञ्
विनिस्तापः / विनिष्टापः
क्तिन्
विनिस्तप्तिः / विनिष्टप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः