कृदन्तरूपाणि - वि + ध्राघ् + यङ् + सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदाध्राघ्येषणम्
अनीयर्
विदाध्राघ्येषणीयः - विदाध्राघ्येषणीया
ण्वुल्
विदाध्राघ्येषकः - विदाध्राघ्येषिका
तुमुँन्
विदाध्राघ्येषितुम्
तव्य
विदाध्राघ्येषितव्यः - विदाध्राघ्येषितव्या
तृच्
विदाध्राघ्येषिता - विदाध्राघ्येषित्री
ल्यप्
विदाध्राघ्येष्य
क्तवतुँ
विदाध्राघ्येषितवान् - विदाध्राघ्येषितवती
क्त
विदाध्राघ्येषितः - विदाध्राघ्येषिता
शानच्
विदाध्राघ्येषमाणः - विदाध्राघ्येषमाणा
यत्
विदाध्राघ्येष्यः - विदाध्राघ्येष्या
अच्
विदाध्राघ्येषः - विदाध्राघ्येषा
घञ्
विदाध्राघ्येषः
विदाध्राघ्येषा


सनादि प्रत्ययाः

उपसर्गाः