कृदन्तरूपाणि - वि + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचन्दनम्
अनीयर्
विचन्दनीयः - विचन्दनीया
ण्वुल्
विचन्दकः - विचन्दिका
तुमुँन्
विचन्दितुम्
तव्य
विचन्दितव्यः - विचन्दितव्या
तृच्
विचन्दिता - विचन्दित्री
ल्यप्
विचन्द्य
क्तवतुँ
विचन्दितवान् - विचन्दितवती
क्त
विचन्दितः - विचन्दिता
शतृँ
विचन्दन् - विचन्दन्ती
ण्यत्
विचन्द्यः - विचन्द्या
अच्
विचन्दः - विचन्दा
घञ्
विचन्दः
विचन्दा


सनादि प्रत्ययाः

उपसर्गाः