कृदन्तरूपाणि - वि + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचकनम्
अनीयर्
विचकनीयः - विचकनीया
ण्वुल्
विचाककः - विचाकिका
तुमुँन्
विचकितुम्
तव्य
विचकितव्यः - विचकितव्या
तृच्
विचकिता - विचकित्री
ल्यप्
विचक्य
क्तवतुँ
विचकितवान् - विचकितवती
क्त
विचकितः - विचकिता
शानच्
विचकमानः - विचकमाना
ण्यत्
विचाक्यः - विचाक्या
अच्
विचकः - विचका
घञ्
विचाकः
क्तिन्
विचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः