कृदन्तरूपाणि - वि + क्लिन्द् + यङ्लुक् + णिच् + सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचेक्लिन्दयिषणम्
अनीयर्
विचेक्लिन्दयिषणीयः - विचेक्लिन्दयिषणीया
ण्वुल्
विचेक्लिन्दयिषकः - विचेक्लिन्दयिषिका
तुमुँन्
विचेक्लिन्दयिषितुम्
तव्य
विचेक्लिन्दयिषितव्यः - विचेक्लिन्दयिषितव्या
तृच्
विचेक्लिन्दयिषिता - विचेक्लिन्दयिषित्री
ल्यप्
विचेक्लिन्दयिष्य
क्तवतुँ
विचेक्लिन्दयिषितवान् - विचेक्लिन्दयिषितवती
क्त
विचेक्लिन्दयिषितः - विचेक्लिन्दयिषिता
शतृँ
विचेक्लिन्दयिषन् - विचेक्लिन्दयिषन्ती
शानच्
विचेक्लिन्दयिषमाणः - विचेक्लिन्दयिषमाणा
यत्
विचेक्लिन्दयिष्यः - विचेक्लिन्दयिष्या
अच्
विचेक्लिन्दयिषः - विचेक्लिन्दयिषा
घञ्
विचेक्लिन्दयिषः
विचेक्लिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः