कृदन्तरूपाणि - विज् + णिच्+सन् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेजयिषणम्
अनीयर्
विवेजयिषणीयः - विवेजयिषणीया
ण्वुल्
विवेजयिषकः - विवेजयिषिका
तुमुँन्
विवेजयिषितुम्
तव्य
विवेजयिषितव्यः - विवेजयिषितव्या
तृच्
विवेजयिषिता - विवेजयिषित्री
क्त्वा
विवेजयिषित्वा
क्तवतुँ
विवेजयिषितवान् - विवेजयिषितवती
क्त
विवेजयिषितः - विवेजयिषिता
शतृँ
विवेजयिषत् / विवेजयिषद् - विवेजयिषन्ती
शानच्
विवेजयिषमाणः - विवेजयिषमाणा
यत्
विवेजयिष्यः - विवेजयिष्या
अच्
विवेजयिषः - विवेजयिषा
घञ्
विवेजयिषः
विवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः