कृदन्तरूपाणि - विच्छ् - विछँ गतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विच्छायनम् / विच्छनम्
अनीयर्
विच्छायनीयः / विच्छनीयः - विच्छायनीया / विच्छनीया
ण्वुल्
विच्छायकः / विच्छकः - विच्छायिका / विच्छिका
तुमुँन्
विच्छायितुम् / विच्छितुम्
तव्य
विच्छायितव्यः / विच्छितव्यः - विच्छायितव्या / विच्छितव्या
तृच्
विच्छायिता / विच्छिता - विच्छायित्री / विच्छित्री
क्त्वा
विच्छायित्वा / विच्छित्वा
क्तवतुँ
विच्छायितवान् / विच्छितवान् - विच्छायितवती / विच्छितवती
क्त
विच्छायितः / विच्छितः - विच्छायिता / विच्छिता
शतृँ
विच्छायन् - विच्छायन्ती / विच्छायती
यत्
विच्छाय्यः - विच्छाय्या
ण्यत्
विच्छ्यः - विच्छ्या
अच्
विच्छायः - विच्छाया
घञ्
विच्छायः / विच्छः
विच्छः - विच्छा
विच्छाया / विच्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः