कृदन्तरूपाणि - विच्छ् - विछँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विच्छनम्
अनीयर्
विच्छनीयः - विच्छनीया
ण्वुल्
विच्छकः - विच्छिका
तुमुँन्
विच्छयितुम् / विच्छितुम्
तव्य
विच्छयितव्यः / विच्छितव्यः - विच्छयितव्या / विच्छितव्या
तृच्
विच्छयिता / विच्छिता - विच्छयित्री / विच्छित्री
क्त्वा
विच्छयित्वा / विच्छित्वा
क्तवतुँ
विच्छितवान् - विच्छितवती
क्त
विच्छितः - विच्छिता
शतृँ
विच्छयन् / विच्छन् - विच्छयन्ती / विच्छन्ती
शानच्
विच्छयमानः / विच्छमानः - विच्छयमाना / विच्छमाना
यत्
विच्छ्यः - विच्छ्या
ण्यत्
विच्छ्यः - विच्छ्या
अच्
विच्छः - विच्छा
घञ्
विच्छः
विच्छः - विच्छा
विच्छा
युच्
विच्छना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः