कृदन्तरूपाणि - वर्ध् - वर्धँ छेदनपूरनयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्धनम्
अनीयर्
वर्धनीयः - वर्धनीया
ण्वुल्
वर्धकः - वर्धिका
तुमुँन्
वर्धयितुम्
तव्य
वर्धयितव्यः - वर्धयितव्या
तृच्
वर्धयिता - वर्धयित्री
क्त्वा
वर्धयित्वा
क्तवतुँ
वर्धितवान् - वर्धितवती
क्त
वर्धितः - वर्धिता
शतृँ
वर्धयन् - वर्धयन्ती
शानच्
वर्धयमानः - वर्धयमाना
यत्
वर्ध्यः - वर्ध्या
अच्
वर्धः - वर्धा
युच्
वर्धना


सनादि प्रत्ययाः

उपसर्गाः