कृदन्तरूपाणि - वर्ण् - वर्णँ प्रेरणे वर्णँ वर्णन इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्णनम्
अनीयर्
वर्णनीयः - वर्णनीया
ण्वुल्
वर्णकः - वर्णिका
तुमुँन्
वर्णयितुम्
तव्य
वर्णयितव्यः - वर्णयितव्या
तृच्
वर्णयिता - वर्णयित्री
क्त्वा
वर्णयित्वा
क्तवतुँ
वर्णितवान् - वर्णितवती
क्त
वर्णितः - वर्णिता
शतृँ
वर्णयन् - वर्णयन्ती
शानच्
वर्णयमानः - वर्णयमाना
यत्
वर्ण्यः - वर्ण्या
अच्
वर्णः - वर्णा
युच्
वर्णना


सनादि प्रत्ययाः

उपसर्गाः