कृदन्तरूपाणि - वद् + यङ्लुक् + णिच् + सन् - वदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावादयिषणम्
अनीयर्
वावादयिषणीयः - वावादयिषणीया
ण्वुल्
वावादयिषकः - वावादयिषिका
तुमुँन्
वावादयिषितुम्
तव्य
वावादयिषितव्यः - वावादयिषितव्या
तृच्
वावादयिषिता - वावादयिषित्री
क्त्वा
वावादयिषित्वा
क्तवतुँ
वावादयिषितवान् - वावादयिषितवती
क्त
वावादयिषितः - वावादयिषिता
शतृँ
वावादयिषन् - वावादयिषन्ती
शानच्
वावादयिषमाणः - वावादयिषमाणा
यत्
वावादयिष्यः - वावादयिष्या
अच्
वावादयिषः - वावादयिषा
घञ्
वावादयिषः
वावादयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः