कृदन्तरूपाणि - वण्ट् - वटिँ विभाजने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वण्टनम्
अनीयर्
वण्टनीयः - वण्टनीया
ण्वुल्
वण्टकः - वण्टिका
तुमुँन्
वण्टितुम्
तव्य
वण्टितव्यः - वण्टितव्या
तृच्
वण्टिता - वण्टित्री
क्त्वा
वण्टित्वा
क्तवतुँ
वण्टितवान् - वण्टितवती
क्त
वण्टितः - वण्टिता
शतृँ
वण्टन् - वण्टन्ती
ण्यत्
वण्ट्यः - वण्ट्या
अच्
वण्टः - वण्टा
घञ्
वण्टः
वण्टा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः