कृदन्तरूपाणि - वङ्घ् + णिच् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वङ्घनम्
अनीयर्
वङ्घनीयः - वङ्घनीया
ण्वुल्
वङ्घकः - वङ्घिका
तुमुँन्
वङ्घयितुम्
तव्य
वङ्घयितव्यः - वङ्घयितव्या
तृच्
वङ्घयिता - वङ्घयित्री
क्त्वा
वङ्घयित्वा
क्तवतुँ
वङ्घितवान् - वङ्घितवती
क्त
वङ्घितः - वङ्घिता
शतृँ
वङ्घयन् - वङ्घयन्ती
शानच्
वङ्घयमानः - वङ्घयमाना
यत्
वङ्घ्यः - वङ्घ्या
अच्
वङ्घः - वङ्घा
युच्
वङ्घना


सनादि प्रत्ययाः

उपसर्गाः