कृदन्तरूपाणि - लिख् + सन् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिलिखिषणम् / लिलेखिषणम्
अनीयर्
लिलिखिषणीयः / लिलेखिषणीयः - लिलिखिषणीया / लिलेखिषणीया
ण्वुल्
लिलिखिषकः / लिलेखिषकः - लिलिखिषिका / लिलेखिषिका
तुमुँन्
लिलिखिषितुम् / लिलेखिषितुम्
तव्य
लिलिखिषितव्यः / लिलेखिषितव्यः - लिलिखिषितव्या / लिलेखिषितव्या
तृच्
लिलिखिषिता / लिलेखिषिता - लिलिखिषित्री / लिलेखिषित्री
क्त्वा
लिलिखिषित्वा / लिलेखिषित्वा
क्तवतुँ
लिलिखिषितवान् / लिलेखिषितवान् - लिलिखिषितवती / लिलेखिषितवती
क्त
लिलिखिषितः / लिलेखिषितः - लिलिखिषिता / लिलेखिषिता
शतृँ
लिलिखिषन् / लिलेखिषन् - लिलिखिषन्ती / लिलेखिषन्ती
यत्
लिलिखिष्यः / लिलेखिष्यः - लिलिखिष्या / लिलेखिष्या
अच्
लिलिखिषः / लिलेखिषः - लिलिखिषा - लिलेखिषा
घञ्
लिलिखिषः / लिलेखिषः
लिलिखिषा / लिलेखिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः