कृदन्तरूपाणि - लिख् + णिच्+सन् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिलेखयिषणम्
अनीयर्
लिलेखयिषणीयः - लिलेखयिषणीया
ण्वुल्
लिलेखयिषकः - लिलेखयिषिका
तुमुँन्
लिलेखयिषितुम्
तव्य
लिलेखयिषितव्यः - लिलेखयिषितव्या
तृच्
लिलेखयिषिता - लिलेखयिषित्री
क्त्वा
लिलेखयिषित्वा
क्तवतुँ
लिलेखयिषितवान् - लिलेखयिषितवती
क्त
लिलेखयिषितः - लिलेखयिषिता
शतृँ
लिलेखयिषन् - लिलेखयिषन्ती
शानच्
लिलेखयिषमाणः - लिलेखयिषमाणा
यत्
लिलेखयिष्यः - लिलेखयिष्या
अच्
लिलेखयिषः - लिलेखयिषा
घञ्
लिलेखयिषः
लिलेखयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः