कृदन्तरूपाणि - लम्भ् - लभिँ च शब्दे क्वचित्पठ्यते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लम्भनम्
अनीयर्
लम्भनीयः - लम्भनीया
ण्वुल्
लम्भकः - लम्भिका
तुमुँन्
लम्भितुम्
तव्य
लम्भितव्यः - लम्भितव्या
तृच्
लम्भिता - लम्भित्री
क्त्वा
लम्भित्वा
क्तवतुँ
लम्भितवान् - लम्भितवती
क्त
लम्भितः - लम्भिता
शानच्
लम्भमानः - लम्भमाना
यत्
लम्भ्यः - लम्भ्या
अच्
लम्भः - लम्भा
घञ्
लम्भः
लम्भा


सनादि प्रत्ययाः

उपसर्गाः