कृदन्तरूपाणि - लङ्ख् + यङ्लुक् + णिच् + सन् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लालङ्खयिषणम्
अनीयर्
लालङ्खयिषणीयः - लालङ्खयिषणीया
ण्वुल्
लालङ्खयिषकः - लालङ्खयिषिका
तुमुँन्
लालङ्खयिषयितुम्
तव्य
लालङ्खयिषयितव्यः - लालङ्खयिषयितव्या
तृच्
लालङ्खयिषयिता - लालङ्खयिषयित्री
क्त्वा
लालङ्खयिषयित्वा
क्तवतुँ
लालङ्खयिषितवान् - लालङ्खयिषितवती
क्त
लालङ्खयिषितः - लालङ्खयिषिता
शतृँ
लालङ्खयिषयन् - लालङ्खयिषयन्ती
शानच्
लालङ्खयिषयमाणः - लालङ्खयिषयमाणा
यत्
लालङ्खयिष्यः - लालङ्खयिष्या
अच्
लालङ्खयिषः - लालङ्खयिषा
घञ्
लालङ्खयिषः
लालङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः