कृदन्तरूपाणि - रुण्ठ् - रुठिँ स्तेये इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रुण्ठनम्
अनीयर्
रुण्ठनीयः - रुण्ठनीया
ण्वुल्
रुण्ठकः - रुण्ठिका
तुमुँन्
रुण्ठितुम्
तव्य
रुण्ठितव्यः - रुण्ठितव्या
तृच्
रुण्ठिता - रुण्ठित्री
क्त्वा
रुण्ठित्वा
क्तवतुँ
रुण्ठितवान् - रुण्ठितवती
क्त
रुण्ठितः - रुण्ठिता
शतृँ
रुण्ठन् - रुण्ठन्ती
ण्यत्
रुण्ठ्यः - रुण्ठ्या
घञ्
रुण्ठः
रुण्ठः - रुण्ठा
रुण्ठा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः