कृदन्तरूपाणि - रिह् - रिहँ कत्थनयुद्धनिन्दाहिंसादानेषु इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रेहणम्
अनीयर्
रेहणीयः - रेहणीया
ण्वुल्
रेहकः - रेहिका
तुमुँन्
रेहितुम्
तव्य
रेहितव्यः - रेहितव्या
तृच्
रेहिता - रेहित्री
क्त्वा
रिहित्वा / रेहित्वा
क्तवतुँ
रिहितवान् - रिहितवती
क्त
रिहितः - रिहिता
शतृँ
रिहन् - रिहन्ती / रिहती
ण्यत्
रेह्यः - रेह्या
घञ्
रेहः
रिहः - रिहा
क्तिन्
रीढिः


सनादि प्रत्ययाः

उपसर्गाः