कृदन्तरूपाणि - रिच् + णिच्+सन् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरेचयिषणम्
अनीयर्
रिरेचयिषणीयः - रिरेचयिषणीया
ण्वुल्
रिरेचयिषकः - रिरेचयिषिका
तुमुँन्
रिरेचयिषितुम्
तव्य
रिरेचयिषितव्यः - रिरेचयिषितव्या
तृच्
रिरेचयिषिता - रिरेचयिषित्री
क्त्वा
रिरेचयिषित्वा
क्तवतुँ
रिरेचयिषितवान् - रिरेचयिषितवती
क्त
रिरेचयिषितः - रिरेचयिषिता
शतृँ
रिरेचयिषन् - रिरेचयिषन्ती
शानच्
रिरेचयिषमाणः - रिरेचयिषमाणा
यत्
रिरेचयिष्यः - रिरेचयिष्या
अच्
रिरेचयिषः - रिरेचयिषा
घञ्
रिरेचयिषः
रिरेचयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः