कृदन्तरूपाणि - रङ्ख् + णिच्+सन् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरङ्खयिषणम्
अनीयर्
रिरङ्खयिषणीयः - रिरङ्खयिषणीया
ण्वुल्
रिरङ्खयिषकः - रिरङ्खयिषिका
तुमुँन्
रिरङ्खयिषितुम्
तव्य
रिरङ्खयिषितव्यः - रिरङ्खयिषितव्या
तृच्
रिरङ्खयिषिता - रिरङ्खयिषित्री
क्त्वा
रिरङ्खयिषित्वा
क्तवतुँ
रिरङ्खयिषितवान् - रिरङ्खयिषितवती
क्त
रिरङ्खयिषितः - रिरङ्खयिषिता
शतृँ
रिरङ्खयिषन् - रिरङ्खयिषन्ती
शानच्
रिरङ्खयिषमाणः - रिरङ्खयिषमाणा
यत्
रिरङ्खयिष्यः - रिरङ्खयिष्या
अच्
रिरङ्खयिषः - रिरङ्खयिषा
घञ्
रिरङ्खयिषः
रिरङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः