कृदन्तरूपाणि - रग् - रगँ आस्वादने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रागणम्
अनीयर्
रागणीयः - रागणीया
ण्वुल्
रागकः - रागिका
तुमुँन्
रागयितुम्
तव्य
रागयितव्यः - रागयितव्या
तृच्
रागयिता - रागयित्री
क्त्वा
रागयित्वा
क्तवतुँ
रागितवान् - रागितवती
क्त
रागितः - रागिता
शतृँ
रागयन् - रागयन्ती
शानच्
रागयमाणः - रागयमाणा
यत्
राग्यः - राग्या
अच्
रागः - रागा
युच्
रागणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः