कृदन्तरूपाणि - रंह् - रहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रंहणम्
अनीयर्
रंहणीयः - रंहणीया
ण्वुल्
रंहकः - रंहिका
तुमुँन्
रंहयितुम् / रंहितुम्
तव्य
रंहयितव्यः / रंहितव्यः - रंहयितव्या / रंहितव्या
तृच्
रंहयिता / रंहिता - रंहयित्री / रंहित्री
क्त्वा
रंहयित्वा / रंहित्वा
क्तवतुँ
रंहितवान् - रंहितवती
क्त
रंहितः - रंहिता
शतृँ
रंहयन् / रंहन् - रंहयन्ती / रंहन्ती
शानच्
रंहयमाणः / रंहमाणः - रंहयमाणा / रंहमाणा
यत्
रंह्यः - रंह्या
ण्यत्
रंह्यः - रंह्या
अच्
रंहः - रंहा
घञ्
रंहः
रंहा
युच्
रंहणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः