कृदन्तरूपाणि - मृण्ड् - मृडिँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मृण्डनम्
अनीयर्
मृण्डनीयः - मृण्डनीया
ण्वुल्
मृण्डकः - मृण्डिका
तुमुँन्
मृण्डयितुम् / मृण्डितुम्
तव्य
मृण्डयितव्यः / मृण्डितव्यः - मृण्डयितव्या / मृण्डितव्या
तृच्
मृण्डयिता / मृण्डिता - मृण्डयित्री / मृण्डित्री
क्त्वा
मृण्डयित्वा / मृण्डित्वा
क्तवतुँ
मृण्डितवान् - मृण्डितवती
क्त
मृण्डितः - मृण्डिता
शतृँ
मृण्डयन् / मृण्डन् - मृण्डयन्ती / मृण्डन्ती
शानच्
मृण्डयमानः / मृण्डमानः - मृण्डयमाना / मृण्डमाना
यत्
मृण्ड्यः - मृण्ड्या
क्यप्
मृण्ड्यः - मृण्ड्या
अच्
मृण्डः - मृण्डा
घञ्
मृण्डः
मृण्डः - मृण्डा
मृण्डा
युच्
मृण्डना


सनादि प्रत्ययाः

उपसर्गाः