कृदन्तरूपाणि - मू - मूञ् बन्धने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मवनम्
अनीयर्
मवनीयः - मवनीया
ण्वुल्
मावकः - माविका
तुमुँन्
मवितुम्
तव्य
मवितव्यः - मवितव्या
तृच्
मविता - मवित्री
क्त्वा
मूत्वा
क्तवतुँ
मूतवान् - मूतवती
क्त
मूतः - मूता
शतृँ
मूनन् - मूनती
शानच्
मूनानः - मूनाना
यत्
मव्यः - मव्या
ण्यत्
माव्यः - माव्या
अच्
मवः - मवा
अप्
मवः
क्तिन्
मूतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः