कृदन्तरूपाणि - मूल् - मूलँ रोहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मूलनम्
अनीयर्
मूलनीयः - मूलनीया
ण्वुल्
मूलकः - मूलिका
तुमुँन्
मूलयितुम्
तव्य
मूलयितव्यः - मूलयितव्या
तृच्
मूलयिता - मूलयित्री
क्त्वा
मूलयित्वा
क्तवतुँ
मूलितवान् - मूलितवती
क्त
मूलितः - मूलिता
शतृँ
मूलयन् - मूलयन्ती
शानच्
मूलयमानः - मूलयमाना
यत्
मूल्यः - मूल्या
अच्
मूलः - मूला
युच्
मूलना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः