कृदन्तरूपाणि - मुद् + सन् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुमुदिषणम् / मुमोदिषणम्
अनीयर्
मुमुदिषणीयः / मुमोदिषणीयः - मुमुदिषणीया / मुमोदिषणीया
ण्वुल्
मुमुदिषकः / मुमोदिषकः - मुमुदिषिका / मुमोदिषिका
तुमुँन्
मुमुदिषितुम् / मुमोदिषितुम्
तव्य
मुमुदिषितव्यः / मुमोदिषितव्यः - मुमुदिषितव्या / मुमोदिषितव्या
तृच्
मुमुदिषिता / मुमोदिषिता - मुमुदिषित्री / मुमोदिषित्री
क्त्वा
मुमुदिषित्वा / मुमोदिषित्वा
क्तवतुँ
मुमुदिषितवान् / मुमोदिषितवान् - मुमुदिषितवती / मुमोदिषितवती
क्त
मुमुदिषितः / मुमोदिषितः - मुमुदिषिता / मुमोदिषिता
शानच्
मुमुदिषमाणः / मुमोदिषमाणः - मुमुदिषमाणा / मुमोदिषमाणा
यत्
मुमुदिष्यः / मुमोदिष्यः - मुमुदिष्या / मुमोदिष्या
अच्
मुमुदिषः / मुमोदिषः - मुमुदिषा - मुमोदिषा
घञ्
मुमुदिषः / मुमोदिषः
मुमुदिषा / मुमोदिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः