कृदन्तरूपाणि - मान् + सन् + णिच् - मानँ पूजायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मीमांसिषणम् / मिमानिषणम्
अनीयर्
मीमांसिषणीयः / मिमानिषणीयः - मीमांसिषणीया / मिमानिषणीया
ण्वुल्
मीमांसिषकः / मिमानिषकः - मीमांसिषिका / मिमानिषिका
तुमुँन्
मीमांसिषयितुम् / मिमानिषयितुम्
तव्य
मीमांसिषयितव्यः / मिमानिषयितव्यः - मीमांसिषयितव्या / मिमानिषयितव्या
तृच्
मीमांसिषयिता / मिमानिषयिता - मीमांसिषयित्री / मिमानिषयित्री
क्त्वा
मीमांसिषयित्वा / मिमानिषयित्वा
क्तवतुँ
मीमांसिषितवान् / मिमानिषितवान् - मीमांसिषितवती / मिमानिषितवती
क्त
मीमांसिषितः / मिमानिषितः - मीमांसिषिता / मिमानिषिता
शतृँ
मीमांसिषयन् / मिमानिषयन् - मीमांसिषयन्ती / मिमानिषयन्ती
शानच्
मीमांसिषयमाणः / मिमानिषयमाणः - मीमांसिषयमाणा / मिमानिषयमाणा
यत्
मीमांसिष्यः - मीमांसिष्या
अच्
मीमांसिषः / मिमानिषः - मीमांसिषा - मिमानिषा
मीमांसिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः