कृदन्तरूपाणि - मान् - मानँ पूजायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मीमांसनम् / माननम्
अनीयर्
मीमांसनीयः / माननीयः - मीमांसनीया / माननीया
ण्वुल्
मीमांसकः / मानकः - मीमांसिका / मानिका
तुमुँन्
मीमांसितुम् / मानितुम्
तव्य
मीमांसितव्यः / मानितव्यः - मीमांसितव्या / मानितव्या
तृच्
मीमांसिता / मानिता - मीमांसित्री / मानित्री
क्त्वा
मीमांसित्वा / मानित्वा
क्तवतुँ
मीमांसितवान् / मानितवान् - मीमांसितवती / मानितवती
क्त
मीमांसितः / मानितः - मीमांसिता / मानिता
शानच्
मीमांसमानः / मानमानः - मीमांसमाना / मानमाना
यत्
मीमांस्यः - मीमांस्या
ण्यत्
मान्यः - मान्या
अच्
मीमांसः / मानः - मीमांसा / माना
घञ्
मीमांसः / मानः
मीमांसा / माना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः