कृदन्तरूपाणि - मर्च् - मर्चँ शब्दार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मर्चनम्
अनीयर्
मर्चनीयः - मर्चनीया
ण्वुल्
मर्चकः - मर्चिका
तुमुँन्
मर्चयितुम्
तव्य
मर्चयितव्यः - मर्चयितव्या
तृच्
मर्चयिता - मर्चयित्री
क्त्वा
मर्चयित्वा
क्तवतुँ
मर्चितवान् - मर्चितवती
क्त
मर्चितः - मर्चिता
शतृँ
मर्चयन् - मर्चयन्ती
शानच्
मर्चयमानः - मर्चयमाना
यत्
मर्च्यः - मर्च्या
अच्
मर्चः - मर्चा
युच्
मर्चना


सनादि प्रत्ययाः

उपसर्गाः