कृदन्तरूपाणि - मञ्च् + णिच्+सन् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमञ्चयिषणम्
अनीयर्
मिमञ्चयिषणीयः - मिमञ्चयिषणीया
ण्वुल्
मिमञ्चयिषकः - मिमञ्चयिषिका
तुमुँन्
मिमञ्चयिषितुम्
तव्य
मिमञ्चयिषितव्यः - मिमञ्चयिषितव्या
तृच्
मिमञ्चयिषिता - मिमञ्चयिषित्री
क्त्वा
मिमञ्चयिषित्वा
क्तवतुँ
मिमञ्चयिषितवान् - मिमञ्चयिषितवती
क्त
मिमञ्चयिषितः - मिमञ्चयिषिता
शतृँ
मिमञ्चयिषन् - मिमञ्चयिषन्ती
शानच्
मिमञ्चयिषमाणः - मिमञ्चयिषमाणा
यत्
मिमञ्चयिष्यः - मिमञ्चयिष्या
अच्
मिमञ्चयिषः - मिमञ्चयिषा
घञ्
मिमञ्चयिषः
मिमञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः