कृदन्तरूपाणि - भ्रेष् - भ्रेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्रेषणम्
अनीयर्
भ्रेषणीयः - भ्रेषणीया
ण्वुल्
भ्रेषकः - भ्रेषिका
तुमुँन्
भ्रेषितुम्
तव्य
भ्रेषितव्यः - भ्रेषितव्या
तृच्
भ्रेषिता - भ्रेषित्री
क्त्वा
भ्रेषित्वा
क्तवतुँ
भ्रेषितवान् - भ्रेषितवती
क्त
भ्रेषितः - भ्रेषिता
शतृँ
भ्रेषन् - भ्रेषन्ती
शानच्
भ्रेषमाणः - भ्रेषमाणा
ण्यत्
भ्रेष्यः - भ्रेष्या
अच्
भ्रेषः - भ्रेषा
घञ्
भ्रेषः
भ्रेषा


सनादि प्रत्ययाः

उपसर्गाः