कृदन्तरूपाणि - भ्रेज् - भ्रेजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्रेजनम्
अनीयर्
भ्रेजनीयः - भ्रेजनीया
ण्वुल्
भ्रेजकः - भ्रेजिका
तुमुँन्
भ्रेजितुम्
तव्य
भ्रेजितव्यः - भ्रेजितव्या
तृच्
भ्रेजिता - भ्रेजित्री
क्त्वा
भ्रेजित्वा
क्तवतुँ
भ्रेजितवान् - भ्रेजितवती
क्त
भ्रेजितः - भ्रेजिता
शानच्
भ्रेजमानः - भ्रेजमाना
ण्यत्
भ्रेज्यः - भ्रेज्या
अच्
भ्रेजः - भ्रेजा
घञ्
भ्रेजः
भ्रेजा


सनादि प्रत्ययाः

उपसर्गाः