कृदन्तरूपाणि - भ्रक्ष् - भ्रक्षँ अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्रक्षणम्
अनीयर्
भ्रक्षणीयः - भ्रक्षणीया
ण्वुल्
भ्रक्षकः - भ्रक्षिका
तुमुँन्
भ्रक्षितुम्
तव्य
भ्रक्षितव्यः - भ्रक्षितव्या
तृच्
भ्रक्षिता - भ्रक्षित्री
क्त्वा
भ्रक्षित्वा
क्तवतुँ
भ्रक्षितवान् - भ्रक्षितवती
क्त
भ्रक्षितः - भ्रक्षिता
शतृँ
भ्रक्षन् - भ्रक्षन्ती
शानच्
भ्रक्षमाणः - भ्रक्षमाणा
ण्यत्
भ्रक्ष्यः - भ्रक्ष्या
अच्
भ्रक्षः - भ्रक्षा
घञ्
भ्रक्षः
भ्रक्षा


सनादि प्रत्ययाः

उपसर्गाः