कृदन्तरूपाणि - भण् - भणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भणनम्
अनीयर्
भणनीयः - भणनीया
ण्वुल्
भाणकः - भाणिका
तुमुँन्
भणितुम्
तव्य
भणितव्यः - भणितव्या
तृच्
भणिता - भणित्री
क्त्वा
भणित्वा
क्तवतुँ
भणितवान् - भणितवती
क्त
भणितः - भणिता
शतृँ
भणन् - भणन्ती
ण्यत्
भाण्यः - भाण्या
अच्
भणः - भणा
घञ्
भाणः
क्तिन्
भणितिः


सनादि प्रत्ययाः

उपसर्गाः