कृदन्तरूपाणि - ब्रू + यङ् + णिच् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावचनम्
अनीयर्
वावचनीयः - वावचनीया
ण्वुल्
वावचकः - वावचिका
तुमुँन्
वावच्ययितुम्
तव्य
वावच्ययितव्यः - वावच्ययितव्या
तृच्
वावच्ययिता - वावच्ययित्री
क्त्वा
वावच्ययित्वा
क्तवतुँ
वावच्यितवान् - वावच्यितवती
क्त
वावच्यितः - वावच्यिता
शतृँ
वावच्ययन् - वावच्ययन्ती
शानच्
वावच्ययमानः - वावच्ययमाना
यत्
वावच्यः - वावच्या
अच्
वावचः - वावचा
वावचा


सनादि प्रत्ययाः

उपसर्गाः