कृदन्तरूपाणि - बाह् - बाहृँ प्रयत्ने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाहनम्
अनीयर्
बाहनीयः - बाहनीया
ण्वुल्
बाहकः - बाहिका
तुमुँन्
बाहितुम्
तव्य
बाहितव्यः - बाहितव्या
तृच्
बाहिता - बाहित्री
क्त्वा
बाहित्वा
क्तवतुँ
बाढवान् / बाहितवान् - बाढवती / बाहितवती
क्त
बाढः / बाहितः - बाढा / बाहिता
शानच्
बाहमानः - बाहमाना
ण्यत्
बाह्यः - बाह्या
अच्
बाहः - बाहा
घञ्
बाहः
बाहा


सनादि प्रत्ययाः

उपसर्गाः