कृदन्तरूपाणि - बल् - बलँ प्राणने धान्यावरोधे च धान्यावरोधने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बलनम्
अनीयर्
बलनीयः - बलनीया
ण्वुल्
बालकः - बालिका
तुमुँन्
बलितुम्
तव्य
बलितव्यः - बलितव्या
तृच्
बलिता - बलित्री
क्त्वा
बलित्वा
क्तवतुँ
बलितवान् - बलितवती
क्त
बलितः - बलिता
शतृँ
बलन् - बलन्ती
ण्यत्
बाल्यः - बाल्या
अच्
बलः - बला
घञ्
बालः
बालः - बाला
क्तिन्
बल्तिः
अङ्
बला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः